#1. उपनिषदः कान् प्रकटयन्ति ?
#2. उपनिषदस्य रचनाकारः कः अस्ति?
#3. पाठस्य रचनाकारः कः अस्ति?
#4. उपनिषदः कस्य अन्तिम भागे अस्ति?
#5. उपनिषदे कस्य महिमा प्रधानतया गीयते ?
#6. ‘मङ्गलम’ पाठे कति मन्त्राः संकलिताः सन्ति ?
#7. अणोः अणीयान् कः?
#8. किं जयं प्राप्नोति?
#9. स्यन्दमानाः नद्यः कुत्र मिलन्ति ?
#10. जन्तोः गुहायां कः निहितः?
#11. सत्य का मुंह किस पात्र से ढंका हुआ है?
#12. महतो महीयान् कः ?
#13. अणोः अणीयान् कः ?
#14. किं जयं न प्राप्नोति ? (किसकी विजय नहीं होती है)
#15. कः महतो महीयान् अस्ति ?
#16. किं जयते?
#17. …… सत्यस्थापिहितं सुखम् ।
#18. …… नानृतम्।
#19. यथा ….. स्यन्दमानाः समुद्रे।
#20. तमेव ….. मृत्युमेति ।
finish
1 thought on “Bihar Board 10 th Sanskrit Question Answer”